B 86-4 Arthaviniścayadharmaparyāya
Manuscript culture infobox
Filmed in: B 86/4
Title: Arthaviniścayadharmaparyāya
Dimensions: 33 x 10.5 cm x 30 folios
Material:
Condition:
Scripts:
Languages:
Subjects: Bauddha; Subject Bauddha Darśana
Date:
Acc No.: NAK 5/156
Remarks:
Reel No. B 86/4
Inventory No. New
Title Arthaviniścayadharmaparyāya
Remarks
Author
Subject Bauddha Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 10.5 cm
Binding Hole(s)
Folios 30
Lines per Page 9
Foliation figures in the right-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/156
Manuscript Features
The scribe leaves dashes for illegible akṣaras from where he copied the MS.
This reel number does not exist in the NGMPP PTL. Reel No. A 86/4 (the same MS, B 86/4) is recorded under the accession number (5/156) of B 86/4.
Excerpts
Beginning
śrīmaṃjugurave namaḥ || ||
bhagavān āha || ||
kaś cāsau bhikṣavo ʼrthaviniścayo nāma dharmaparyyāyaḥ || || ||
yad uta(!) || paṃcaskandhā[ḥ] [[1]] || paṃcopādānaskandhāḥ [[2]] || aṣṭādaśadhātavaḥ [[3]] || dvādaśāyatanāni [[4]] || dvādaśāṅgapratītyasamutpādaḥ ⌠⌠5⌡⌡ || catvāryy āryasatyāni ⌠⌠6⌡⌡ || (fol. 1v1–3)
End
yadutārthaviniścayaṃ nāma dharmaparyyāyam iti †ya n↠yad uktam idaṃ ta(!) pra[[tyu]]ktaṃ bhikṣavo ʼraṇyāyatanāni śūnyāgārāṇi parvatakaṇḍa(!)ragiriguhāpatālavrajānyasvavakāśaśmaśānavanapraṣṭhā - - - bhikṣavo mā pramānya(!)rthadhvaṃ || mā paścād vipratisāriṇo bhaviṣyatha || idam askā(!)kam anuśāsanam asmin baladharmaparyyāye bhāṣyamāne(!) paṃcānāṃ bhikṣa - - - tāni vimuktāni || || idam avocat bhagavān āttamanās te ca bhikṣavaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaṃdharvaś ca loko bhagavato bhāṣitam abhyanandann iti || || (fol. 29v8–30r4)
Colophon
āryya-arthaviniścayanāmadharmaparyyāya(!) samāptam(!) || || śubhaṃ bhūyāt || || ❁ (fol. 30r5–6)
Microfilm Details
Reel No. B 86/4
Date of Filming not indicated
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 20-01-2012
Bibliography